How to perform Diwali Puja this festive season?

For those who like to do things the right way, this stepwise guide will walk them through the entire Diwali Puja Vidhi in detail.

Across India, the Diwali festival is celebrated with a great deal of fanfare commemorating the arrival of Lord Ram to Ayodha after his 14-year Vanvaas. However, the Diwali Puja, which is believed to increase wealth, prosperity and wellbeing of a household where it is performed, includes various other aspects of the Hindu belief system, too. In this guide, we will walk you through the Diwali Puja Vidhi in a way, so you don’t miss out on any crucial aspect of this elaborate yearly ritual?

 

Diwali Lakshmi Pooja Samagri list

New idols of Lord Ganesha and Goddess Lakshmi

Diwali puja samagri list

 

Wooden stool for keeping Murtis

Diwali puja samagri list

 

Red cloth for Aasan

 

One red silk cloth for Goddess Lakshmi

Diwali puja samagri list

 

Five big diyas

25 small diyas

1 Kalash

Diwali puja samagri list

Flowers, especially lotus

3 garlands

Bel patra

Tulsi

Sweets

Abeer

Gulaal

Kumkum

Sindoor

Kesar

Mauli

Ganga jal

Panchamrit

Fruits

Sugarcane

Lava

Akshata

Ghree

5 dry fruits

Paan patta

Duba (grass)

Pallave of Mango, Palash, Bargad, Peepal and Bakul tree

10 herbs including Mura, Jatamasi, Bach, Kushtha, Shaileya, Haradi, Daru-Haradi, Soonthi, Champak, Musta

Mud collected from horse stable, elephant stable, cow shelter, ant heap, river confluence, lowland, royal Palace

Bahi-Khata (Account Books)

Pen made of pomegranate or bel branch

 

One yellow cloth and inkpot with pen

Silver coin

 

 

How to do Diwali Laxmi pooja at home?

 

How to perform Diwali Puja this festive season?

Step 1: Choose the Diwali Puja location: Choose a place where the Puja will be performed. Your Puja room or backyard would be the right place to perform the Diwali Puja, make sure the place is thoroughly clean.

Step 2: Adorn the puja sthan with Rangoli: Make a rangoili to adorn the Puja sthal. 

Step 3: Get all the Diwali Puja Samagri at the Puja Sthan: Make sure all your Puja Samagri is handy. 

Step 4: The one performing the puja should sit facing east or north.

 

 

How to perform Diwali Puja this festive season?

 

Aatma-shodhan

Step 5: Take water in your right hand from the five vessel and sprinkle it on yourself while chanting this mantra:

 

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा

यः स्मरेत्पुण्डरीकाक्षं बाह्याभ्यन्तरः शुचिः

 

Step 6:  Again, take the water from the panch-patra and while reciting the following mantra, sprinkle the holy water on yourself 3 times:

 

आत्म तत्त्वं शोधयामि स्वाहा |

ज्ञान तत्त्वं शोधयामि स्वाहा |

विद्या तत्त्वं शोधयामि स्वाहा |

  

Sankalp

Step 7: Again, take out some water from the panch patra and wash your hand. Then take some more water in your right hand, along with akshata and flowers. Now, read the following mantra and once done, drop the contents in your hand on the ground in front of you.

 

sankalp

 

Shanti path

Step 8: Chant the following Mantra:

नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः।

देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥

 देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम्।

देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा आयुः प्रतिरन्तुजीवसे॥

 तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम्।

अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम्॥

 तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम्।

पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये॥

 स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥

 पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः।

अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह॥

 भद्रं कर्णेभिः शृणुयाम देवा भद्रं फश्येमाक्षभिर्यजत्राः।

स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः॥

 शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः॥

 अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता पिता पुत्रः।

विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥

 द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः।

वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥

 यतो यतः समीहसे ततो नो अभयं कुरु। शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः॥ सुशान्तिर्भवतु॥वलिताक्षराणि

  विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न सुव॥

  गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग् हवामहे निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम्॥

  अम्बे अम्बिकेऽम्बालिके मा नयति कश्चन।

ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥

 

Mangal path 

Step 8: Take some flowers and akshat in your hands. put them in the pranam mudra and recite the following Mangal path mantras:

 

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।

लम्बोदरश्च विकटो विघ्ननाशो विनायकः।।

 

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि।।

 

विद्यारम्भे विवाहे प्रवेशे निर्गमे तथा।

संग्रामे संकटे चैव विघ्नस्तस्य जायते।।

  

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।

भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये।।

 

प्रथमं वक्रतुण्डं एकदन्तं दि्वतीयकम्।

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम्।।

 

लम्बोदरं पंचमं षष्ठं विकटमेव च।

सप्तमं विघ्नराजं धूम्रवर्णं तथाष्टमम्।।

 

नवमं भालचन्द्रं दशमं तु विनायकम्।

एकादशं गणपतिं द्वादशं तु गजाननम्।।

 

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।

विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो।।

 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।।

 

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।

संवत्सरेण सिद्धिञ्च लभते नात्र संशयः।।

 

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।

तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः।।

 

Drop the offerings on the ground once done.

 

Kalash Sthapana

How to perform Diwali Puja this festive season?

 

Step 9: Touch the bottom of the Kalash and recite:

 

भूरसि भूमिरस्त्यदितिरसि विश्‍वधाया विश्‍वस्य भुवनस्य धर्त्री

 

पृथिवी यच्छ पृथिवीं दृ हं पृथिवीं मा हि सीः

 

Step 10: Offer soil and barley to the Kalasha and read the following Mantra:

 

धान्यमसि धिनुहि देवान् प्राणाय त्वो दानाय त्वा व्यानाय त्वा

 

दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि

  

Step 11: For sthapana, chant the following mantra

 

जिघ्र कलशं मह्या त्वा विशन्त्विन्दवः

पुनरूर्जा नि वर्तस्व सा नः सहस्त्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः

 

Step 12: Fill it with water and chant the following mantra

 

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ॥

  

Step 13: Offer Chandhan and chant the following mantra:

 

त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः

त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत

 

 

Step 14: Put the herbs inside the kalash, and chant the following mantra:

 

या ओषधीः पुर्वा जाता देवेभ्यस्त्रियुगं पुरा

मनै नु ब्रभूणामह शतं धामानि सप्त

  

Step 15:  Offer durba and chant the following mantra:

 

काण्डात्काण्डात्प्ररोहन्ती पर्हः परुषसप्रि

एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन

  

Step 16: Put the panch-pallav on top, and chant the following mantra:

 

अश्‍वत्थे वो निषदनं पर्णे वो वसतिष्कृता

गोभाज इत्किलासथ यत्सनवथ पूरुषम्

  

Step 17: Put kush grass and chant the following mantra:

 

पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः

तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम्

  

Step 18: Offer the 7 soils, and chant the following mantra:

 

स्योना पृथिवि नो भवानृक्षरा निवेशनी

यच्छा नः शर्म सप्रथाः

  

Step 19: Put supari and chant the following mantra:

 

याः फलिनीर्या अफला अपुष्पा याश्‍च पुष्पिणीः

बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः

  

Step 20: Put panchratna and chant the following mantra:

 

परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्

दधद्रत्‍नानि दाशुषे

   

Step 21: Put money, and chant the following mantra:

 

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्

दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम

 

Step 22: Adorn with a new cloth, and chant the following mantra:

 

सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः

वासो अग्ने विश्‍वरूप सं व्ययस्व विभावसो

  

Step 23: Put a large diya filled with raw rice on top of the kalash, and chant the following mantra:

 

पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत

वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो

  

Step 24: Put nariyal on top of it, and chant the following mantra:

 

याः फलिनीर्या अफला अपुष्पा याश्‍च पुष्पिणीः

बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः

  

Step 25: Now, join your palms and chant the following mantras:

 

सरितः सागराः शैलास्तीर्थानि जलदा नदाः  |

आयान्तु मम भक्तस्य दुरितक्षयकारकाः ||

 

कलशस्य मुखे विष्णुः कण्ठं रुद्रः समाश्रितः |

मुले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः  स्मृताः ||

 

कुक्षौ तु सागराः सप्त सप्त द्विपा वसुन्धरा |

ऋग्वेदोS यजुर्वेदः सामवेदोप्यथर्वणः ||

 

अङ्गेश्च सहिताः सर्वे कलशं तु समाश्रिताः |

देवदानवसम्वादे  मथ्यमाने महोदधौ ||

 

उत्पन्नोडसि  तदा कुम्भ ! विधृतो विष्णुना स्वयं |

त्वत्तः सर्वाणि तीर्थानि देवाः सर्वे त्वयि स्थिताः ||

 

त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः |

शिवः स्वयं त्वमेवासि विष्णुस्त्वं प्रजापतिः ||

 

आदित्या वसवो रुद्रा विश्वेदेवाः पैतृकाः |

त्वयि तिष्ठन्ति सर्वेSपि यतः कामफलप्रदाः ||

 

त्वतप्रसादादिमं  कर्म कर्तुमीहे जलोद्भव !

 

सान्निध्यं कुरु मे देव ! प्रसन्नो भव सर्वदा ||

 

Ganpati Puja

How to perform Diwali Puja this festive season?

 

Step 26: Pray to Lord Ganesh with the following mantra:

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥.

 

Nav-Griha pooja

Step 28: Now invoke the nav grihas, chanting the following mantras:

 

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I

तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II

 

दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I

नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II

  

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I

कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II

 

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II

 

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II

  

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II

 

नीलांजन समाभासं रविपुत्रं यमाग्रजम् I

छायामार्तंड संभूतं तं नमामि शनैश्चरम् II

 

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II

 

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I

रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II

 

 

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I

दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II 

 

Invoke 16 Goddess

 

Step 29: Now invoke the 16 avtaars of the Goddess Furga, chanting the following mantras:

गौरी पद्मा शची मेधा, सावित्री विजया जया

देवसेना स्वधा स्वाहा, मातरो लोकमातरः॥

धृतिः पुष्टिस्तथा तुष्टिः, आत्मनः कुलदेवता

गणेशेनाधिका ह्येता, वृद्धौ पूज्याश्च षोडश॥

 

Step 30: Place the new Lord Ganesh Idol on the puja sthal.

How to perform Diwali Puja this festive season?

 

Lakshmi puja

 

Step 31: Now invoke Goddess Lakshmi by reciting the following mantra, and place her idol.

 

या रक्ताम्बुजवासिनी विलासिनी चण्डांशु तेजस्विनी।
या रक्ता रुधिराम्बरा हरिसखी या श्री मनोल्हादिनी॥
या रत्नाकरमन्थनात्प्रगटिता विष्णोस्वया गेहिनी।
सा मां पातु मनोरमा भगवती लक्ष्मीश्च पद्मावती

 

ऊँ श्रींह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ऊँ महालक्ष्मी नम:

 ऊँ ह्रीं श्री क्रीं क्लीं श्री लक्ष्मी मम गृहे धन पूरये, धन पूरये, चिंताएं दूरयेदूरये स्वाहा:

 ऊँ श्रीं ल्कीं महालक्ष्मी महालक्ष्मी एह्येहि सर्व सौभाग्यं देहि मे स्वाहा।।

श्रीं ह्रीं क्लीं ऐं कमलवासिन्यै स्वाहा।

  श्रीं ह्रीं क्लीं श्री सिद्ध लक्ष्म्यै नम:

 

Kali Puja

 

Step 32: Put the notepad and the inkpot at the puja sthal and invoke goddess Kali. The twin objects are considered her representatives.

 

देवेशि भक्ति सुलभे परिवार समन्विते

यावत्तवां पूजयिष्यामि तावद्देवी स्थिरा भव

 

शत्रुनाशकरे देवि ! सर्व सम्पत्करे शुभे

सर्व देवस्तुते ! त्रिपुरसुन्दर्यै ! त्वां नमाम्यहम

 

आसनं भास्वरं तुङ्गं मांगल्यं सर्वमंगले

भजस्व जगतां मातः प्रसीद जगदीश्वरी

  

Saraswati puja

 

Step 33: Place the bahi-khata on the altar and invoke Goddess Saraswati. Chant the Saraswati mantra:

 

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।

या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥

 

Kuber Puja

 

Step 34: Invoke Lord Kuber, and chant the following mantras:

 

ह्रीं श्रीं क्रीं श्रीं कुबेराय अष्टलक्ष्मी मम गृहे धनं पुरय पुरय नमः॥

 

यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये, धनधान्यसमृद्धिं मे देहि दापय स्वाहा॥

  

Deep malika puja

How to perform Diwali Puja this festive season?

Step 35: Light the 5 main diyas as you chant the following mantra:

 

शुभं करोति कल्याणम् आरोग्यम् धनसंपदा

शत्रुबुद्धिविनाशाय दीपज्योति नमोऽस्तुते

दीपो ज्योति परं ब्रह्म दीपो ज्योतिर्जनार्दन:

दीपो हरतु मे पापं संध्यादीप नमोऽस्तुते

 

Visarjan

Step 36: Once the puja is done, thank the gods for making their Diwali puja a success, and seek forgives for any mistakes that might have been committed along the way.

 

FAQs

When is Diwali in 2022?

In 2022, Diwali will be celebrated on October 24.

When is Diwali celebrated according to the Hindu Panchang?

According to the Hindu Panchang, Diwali is celebrated on the Amasya in the month of Kartik every year.

What is the shubh muhurat to perform Diwali Puja in 2022?

For wealth and prosperity, start the Diwali Puja between 6:45 Pm to 7:30 Pm on October 24, 2022.

Was this article useful?
  • 😃 (0)
  • 😐 (0)
  • 😔 (0)

Recent Podcasts

  • Keeping it Real: Housing.com podcast Episode 47Keeping it Real: Housing.com podcast Episode 47
  • Keeping it Real: Housing.com podcast Episode 46Keeping it Real: Housing.com podcast Episode 46
  • Keeping it Real: Housing.com podcast Episode 45Keeping it Real: Housing.com podcast Episode 45
  • Keeping it Real: Housing.com podcast Episode 44Keeping it Real: Housing.com podcast Episode 44
  • Keeping it Real: Housing.com podcast Episode 43Keeping it Real: Housing.com podcast Episode 43
  • Keeping it Real: Housing.com podcast Episode 42Keeping it Real: Housing.com podcast Episode 42